Declension table of ājyavilāpanī

Deva

FeminineSingularDualPlural
Nominativeājyavilāpanī ājyavilāpanyau ājyavilāpanyaḥ
Vocativeājyavilāpani ājyavilāpanyau ājyavilāpanyaḥ
Accusativeājyavilāpanīm ājyavilāpanyau ājyavilāpanīḥ
Instrumentalājyavilāpanyā ājyavilāpanībhyām ājyavilāpanībhiḥ
Dativeājyavilāpanyai ājyavilāpanībhyām ājyavilāpanībhyaḥ
Ablativeājyavilāpanyāḥ ājyavilāpanībhyām ājyavilāpanībhyaḥ
Genitiveājyavilāpanyāḥ ājyavilāpanyoḥ ājyavilāpanīnām
Locativeājyavilāpanyām ājyavilāpanyoḥ ājyavilāpanīṣu

Compound ājyavilāpani - ājyavilāpanī -

Adverb -ājyavilāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria