Declension table of ?ājyasthālī

Deva

FeminineSingularDualPlural
Nominativeājyasthālī ājyasthālyau ājyasthālyaḥ
Vocativeājyasthāli ājyasthālyau ājyasthālyaḥ
Accusativeājyasthālīm ājyasthālyau ājyasthālīḥ
Instrumentalājyasthālyā ājyasthālībhyām ājyasthālībhiḥ
Dativeājyasthālyai ājyasthālībhyām ājyasthālībhyaḥ
Ablativeājyasthālyāḥ ājyasthālībhyām ājyasthālībhyaḥ
Genitiveājyasthālyāḥ ājyasthālyoḥ ājyasthālīnām
Locativeājyasthālyām ājyasthālyoḥ ājyasthālīṣu

Compound ājyasthāli - ājyasthālī -

Adverb -ājyasthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria