Declension table of ?ājyapa

Deva

NeuterSingularDualPlural
Nominativeājyapam ājyape ājyapāni
Vocativeājyapa ājyape ājyapāni
Accusativeājyapam ājyape ājyapāni
Instrumentalājyapena ājyapābhyām ājyapaiḥ
Dativeājyapāya ājyapābhyām ājyapebhyaḥ
Ablativeājyapāt ājyapābhyām ājyapebhyaḥ
Genitiveājyapasya ājyapayoḥ ājyapānām
Locativeājyape ājyapayoḥ ājyapeṣu

Compound ājyapa -

Adverb -ājyapam -ājyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria