Declension table of ?ājyapa

Deva

MasculineSingularDualPlural
Nominativeājyapaḥ ājyapau ājyapāḥ
Vocativeājyapa ājyapau ājyapāḥ
Accusativeājyapam ājyapau ājyapān
Instrumentalājyapena ājyapābhyām ājyapaiḥ ājyapebhiḥ
Dativeājyapāya ājyapābhyām ājyapebhyaḥ
Ablativeājyapāt ājyapābhyām ājyapebhyaḥ
Genitiveājyapasya ājyapayoḥ ājyapānām
Locativeājyape ājyapayoḥ ājyapeṣu

Compound ājyapa -

Adverb -ājyapam -ājyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria