Declension table of ājyanta

Deva

MasculineSingularDualPlural
Nominativeājyantaḥ ājyantau ājyantāḥ
Vocativeājyanta ājyantau ājyantāḥ
Accusativeājyantam ājyantau ājyantān
Instrumentalājyantena ājyantābhyām ājyantaiḥ
Dativeājyantāya ājyantābhyām ājyantebhyaḥ
Ablativeājyantāt ājyantābhyām ājyantebhyaḥ
Genitiveājyantasya ājyantayoḥ ājyantānām
Locativeājyante ājyantayoḥ ājyanteṣu

Compound ājyanta -

Adverb -ājyantam -ājyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria