Declension table of ājyalipta

Deva

NeuterSingularDualPlural
Nominativeājyaliptam ājyalipte ājyaliptāni
Vocativeājyalipta ājyalipte ājyaliptāni
Accusativeājyaliptam ājyalipte ājyaliptāni
Instrumentalājyaliptena ājyaliptābhyām ājyaliptaiḥ
Dativeājyaliptāya ājyaliptābhyām ājyaliptebhyaḥ
Ablativeājyaliptāt ājyaliptābhyām ājyaliptebhyaḥ
Genitiveājyaliptasya ājyaliptayoḥ ājyaliptānām
Locativeājyalipte ājyaliptayoḥ ājyalipteṣu

Compound ājyalipta -

Adverb -ājyaliptam -ājyaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria