Declension table of ?ājyahavis

Deva

MasculineSingularDualPlural
Nominativeājyahaviḥ ājyahaviṣau ājyahaviṣaḥ
Vocativeājyahaviḥ ājyahaviṣau ājyahaviṣaḥ
Accusativeājyahaviṣam ājyahaviṣau ājyahaviṣaḥ
Instrumentalājyahaviṣā ājyahavirbhyām ājyahavirbhiḥ
Dativeājyahaviṣe ājyahavirbhyām ājyahavirbhyaḥ
Ablativeājyahaviṣaḥ ājyahavirbhyām ājyahavirbhyaḥ
Genitiveājyahaviṣaḥ ājyahaviṣoḥ ājyahaviṣām
Locativeājyahaviṣi ājyahaviṣoḥ ājyahaviḥṣu

Compound ājyahavis -

Adverb -ājyahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria