Declension table of ?ājyagraha

Deva

MasculineSingularDualPlural
Nominativeājyagrahaḥ ājyagrahau ājyagrahāḥ
Vocativeājyagraha ājyagrahau ājyagrahāḥ
Accusativeājyagraham ājyagrahau ājyagrahān
Instrumentalājyagraheṇa ājyagrahābhyām ājyagrahaiḥ ājyagrahebhiḥ
Dativeājyagrahāya ājyagrahābhyām ājyagrahebhyaḥ
Ablativeājyagrahāt ājyagrahābhyām ājyagrahebhyaḥ
Genitiveājyagrahasya ājyagrahayoḥ ājyagrahāṇām
Locativeājyagrahe ājyagrahayoḥ ājyagraheṣu

Compound ājyagraha -

Adverb -ājyagraham -ājyagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria