Declension table of ?ājyadoha

Deva

NeuterSingularDualPlural
Nominativeājyadoham ājyadohe ājyadohāni
Vocativeājyadoha ājyadohe ājyadohāni
Accusativeājyadoham ājyadohe ājyadohāni
Instrumentalājyadohena ājyadohābhyām ājyadohaiḥ
Dativeājyadohāya ājyadohābhyām ājyadohebhyaḥ
Ablativeājyadohāt ājyadohābhyām ājyadohebhyaḥ
Genitiveājyadohasya ājyadohayoḥ ājyadohānām
Locativeājyadohe ājyadohayoḥ ājyadoheṣu

Compound ājyadoha -

Adverb -ājyadoham -ājyadohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria