Declension table of ājyadhanvan

Deva

MasculineSingularDualPlural
Nominativeājyadhanvā ājyadhanvānau ājyadhanvānaḥ
Vocativeājyadhanvan ājyadhanvānau ājyadhanvānaḥ
Accusativeājyadhanvānam ājyadhanvānau ājyadhanvanaḥ
Instrumentalājyadhanvanā ājyadhanvabhyām ājyadhanvabhiḥ
Dativeājyadhanvane ājyadhanvabhyām ājyadhanvabhyaḥ
Ablativeājyadhanvanaḥ ājyadhanvabhyām ājyadhanvabhyaḥ
Genitiveājyadhanvanaḥ ājyadhanvanoḥ ājyadhanvanām
Locativeājyadhanvani ājyadhanvanoḥ ājyadhanvasu

Compound ājyadhanva -

Adverb -ājyadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria