Declension table of ?ājyadhānī

Deva

FeminineSingularDualPlural
Nominativeājyadhānī ājyadhānyau ājyadhānyaḥ
Vocativeājyadhāni ājyadhānyau ājyadhānyaḥ
Accusativeājyadhānīm ājyadhānyau ājyadhānīḥ
Instrumentalājyadhānyā ājyadhānībhyām ājyadhānībhiḥ
Dativeājyadhānyai ājyadhānībhyām ājyadhānībhyaḥ
Ablativeājyadhānyāḥ ājyadhānībhyām ājyadhānībhyaḥ
Genitiveājyadhānyāḥ ājyadhānyoḥ ājyadhānīnām
Locativeājyadhānyām ājyadhānyoḥ ājyadhānīṣu

Compound ājyadhāni - ājyadhānī -

Adverb -ājyadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria