Declension table of ?ājyabhāgā

Deva

FeminineSingularDualPlural
Nominativeājyabhāgā ājyabhāge ājyabhāgāḥ
Vocativeājyabhāge ājyabhāge ājyabhāgāḥ
Accusativeājyabhāgām ājyabhāge ājyabhāgāḥ
Instrumentalājyabhāgayā ājyabhāgābhyām ājyabhāgābhiḥ
Dativeājyabhāgāyai ājyabhāgābhyām ājyabhāgābhyaḥ
Ablativeājyabhāgāyāḥ ājyabhāgābhyām ājyabhāgābhyaḥ
Genitiveājyabhāgāyāḥ ājyabhāgayoḥ ājyabhāgānām
Locativeājyabhāgāyām ājyabhāgayoḥ ājyabhāgāsu

Adverb -ājyabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria