Declension table of ?ājyabhāga

Deva

NeuterSingularDualPlural
Nominativeājyabhāgam ājyabhāge ājyabhāgāni
Vocativeājyabhāga ājyabhāge ājyabhāgāni
Accusativeājyabhāgam ājyabhāge ājyabhāgāni
Instrumentalājyabhāgena ājyabhāgābhyām ājyabhāgaiḥ
Dativeājyabhāgāya ājyabhāgābhyām ājyabhāgebhyaḥ
Ablativeājyabhāgāt ājyabhāgābhyām ājyabhāgebhyaḥ
Genitiveājyabhāgasya ājyabhāgayoḥ ājyabhāgānām
Locativeājyabhāge ājyabhāgayoḥ ājyabhāgeṣu

Compound ājyabhāga -

Adverb -ājyabhāgam -ājyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria