Declension table of ?ājyabhāga

Deva

MasculineSingularDualPlural
Nominativeājyabhāgaḥ ājyabhāgau ājyabhāgāḥ
Vocativeājyabhāga ājyabhāgau ājyabhāgāḥ
Accusativeājyabhāgam ājyabhāgau ājyabhāgān
Instrumentalājyabhāgena ājyabhāgābhyām ājyabhāgaiḥ ājyabhāgebhiḥ
Dativeājyabhāgāya ājyabhāgābhyām ājyabhāgebhyaḥ
Ablativeājyabhāgāt ājyabhāgābhyām ājyabhāgebhyaḥ
Genitiveājyabhāgasya ājyabhāgayoḥ ājyabhāgānām
Locativeājyabhāge ājyabhāgayoḥ ājyabhāgeṣu

Compound ājyabhāga -

Adverb -ājyabhāgam -ājyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria