Declension table of ājyādoha

Deva

NeuterSingularDualPlural
Nominativeājyādoham ājyādohe ājyādohāni
Vocativeājyādoha ājyādohe ājyādohāni
Accusativeājyādoham ājyādohe ājyādohāni
Instrumentalājyādohena ājyādohābhyām ājyādohaiḥ
Dativeājyādohāya ājyādohābhyām ājyādohebhyaḥ
Ablativeājyādohāt ājyādohābhyām ājyādohebhyaḥ
Genitiveājyādohasya ājyādohayoḥ ājyādohānām
Locativeājyādohe ājyādohayoḥ ājyādoheṣu

Compound ājyādoha -

Adverb -ājyādoham -ājyādohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria