Declension table of ?ājijñāsenyā

Deva

FeminineSingularDualPlural
Nominativeājijñāsenyā ājijñāsenye ājijñāsenyāḥ
Vocativeājijñāsenye ājijñāsenye ājijñāsenyāḥ
Accusativeājijñāsenyām ājijñāsenye ājijñāsenyāḥ
Instrumentalājijñāsenyayā ājijñāsenyābhyām ājijñāsenyābhiḥ
Dativeājijñāsenyāyai ājijñāsenyābhyām ājijñāsenyābhyaḥ
Ablativeājijñāsenyāyāḥ ājijñāsenyābhyām ājijñāsenyābhyaḥ
Genitiveājijñāsenyāyāḥ ājijñāsenyayoḥ ājijñāsenyānām
Locativeājijñāsenyāyām ājijñāsenyayoḥ ājijñāsenyāsu

Adverb -ājijñāsenyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria