Declension table of ?ājīvin

Deva

MasculineSingularDualPlural
Nominativeājīvī ājīvinau ājīvinaḥ
Vocativeājīvin ājīvinau ājīvinaḥ
Accusativeājīvinam ājīvinau ājīvinaḥ
Instrumentalājīvinā ājīvibhyām ājīvibhiḥ
Dativeājīvine ājīvibhyām ājīvibhyaḥ
Ablativeājīvinaḥ ājīvibhyām ājīvibhyaḥ
Genitiveājīvinaḥ ājīvinoḥ ājīvinām
Locativeājīvini ājīvinoḥ ājīviṣu

Compound ājīvi -

Adverb -ājīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria