Declension table of ājīvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājīvī | ājīvinau | ājīvinaḥ |
Vocative | ājīvin | ājīvinau | ājīvinaḥ |
Accusative | ājīvinam | ājīvinau | ājīvinaḥ |
Instrumental | ājīvinā | ājīvibhyām | ājīvibhiḥ |
Dative | ājīvine | ājīvibhyām | ājīvibhyaḥ |
Ablative | ājīvinaḥ | ājīvibhyām | ājīvibhyaḥ |
Genitive | ājīvinaḥ | ājīvinoḥ | ājīvinām |
Locative | ājīvini | ājīvinoḥ | ājīviṣu |