Declension table of ?ājīvanikā

Deva

FeminineSingularDualPlural
Nominativeājīvanikā ājīvanike ājīvanikāḥ
Vocativeājīvanike ājīvanike ājīvanikāḥ
Accusativeājīvanikām ājīvanike ājīvanikāḥ
Instrumentalājīvanikayā ājīvanikābhyām ājīvanikābhiḥ
Dativeājīvanikāyai ājīvanikābhyām ājīvanikābhyaḥ
Ablativeājīvanikāyāḥ ājīvanikābhyām ājīvanikābhyaḥ
Genitiveājīvanikāyāḥ ājīvanikayoḥ ājīvanikānām
Locativeājīvanikāyām ājīvanikayoḥ ājīvanikāsu

Adverb -ājīvanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria