Declension table of ājīvanikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājīvanikam | ājīvanike | ājīvanikāni |
Vocative | ājīvanika | ājīvanike | ājīvanikāni |
Accusative | ājīvanikam | ājīvanike | ājīvanikāni |
Instrumental | ājīvanikena | ājīvanikābhyām | ājīvanikaiḥ |
Dative | ājīvanikāya | ājīvanikābhyām | ājīvanikebhyaḥ |
Ablative | ājīvanikāt | ājīvanikābhyām | ājīvanikebhyaḥ |
Genitive | ājīvanikasya | ājīvanikayoḥ | ājīvanikānām |
Locative | ājīvanike | ājīvanikayoḥ | ājīvanikeṣu |