Declension table of ājīvanika

Deva

NeuterSingularDualPlural
Nominativeājīvanikam ājīvanike ājīvanikāni
Vocativeājīvanika ājīvanike ājīvanikāni
Accusativeājīvanikam ājīvanike ājīvanikāni
Instrumentalājīvanikena ājīvanikābhyām ājīvanikaiḥ
Dativeājīvanikāya ājīvanikābhyām ājīvanikebhyaḥ
Ablativeājīvanikāt ājīvanikābhyām ājīvanikebhyaḥ
Genitiveājīvanikasya ājīvanikayoḥ ājīvanikānām
Locativeājīvanike ājīvanikayoḥ ājīvanikeṣu

Compound ājīvanika -

Adverb -ājīvanikam -ājīvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria