Declension table of ājīvaka

Deva

MasculineSingularDualPlural
Nominativeājīvakaḥ ājīvakau ājīvakāḥ
Vocativeājīvaka ājīvakau ājīvakāḥ
Accusativeājīvakam ājīvakau ājīvakān
Instrumentalājīvakena ājīvakābhyām ājīvakaiḥ
Dativeājīvakāya ājīvakābhyām ājīvakebhyaḥ
Ablativeājīvakāt ājīvakābhyām ājīvakebhyaḥ
Genitiveājīvakasya ājīvakayoḥ ājīvakānām
Locativeājīvake ājīvakayoḥ ājīvakeṣu

Compound ājīvaka -

Adverb -ājīvakam -ājīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria