Declension table of ?ājīgarti

Deva

MasculineSingularDualPlural
Nominativeājīgartiḥ ājīgartī ājīgartayaḥ
Vocativeājīgarte ājīgartī ājīgartayaḥ
Accusativeājīgartim ājīgartī ājīgartīn
Instrumentalājīgartinā ājīgartibhyām ājīgartibhiḥ
Dativeājīgartaye ājīgartibhyām ājīgartibhyaḥ
Ablativeājīgarteḥ ājīgartibhyām ājīgartibhyaḥ
Genitiveājīgarteḥ ājīgartyoḥ ājīgartīnām
Locativeājīgartau ājīgartyoḥ ājīgartiṣu

Compound ājīgarti -

Adverb -ājīgarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria