Declension table of ājīgarta

Deva

NeuterSingularDualPlural
Nominativeājīgartam ājīgarte ājīgartāni
Vocativeājīgarta ājīgarte ājīgartāni
Accusativeājīgartam ājīgarte ājīgartāni
Instrumentalājīgartena ājīgartābhyām ājīgartaiḥ
Dativeājīgartāya ājīgartābhyām ājīgartebhyaḥ
Ablativeājīgartāt ājīgartābhyām ājīgartebhyaḥ
Genitiveājīgartasya ājīgartayoḥ ājīgartānām
Locativeājīgarte ājīgartayoḥ ājīgarteṣu

Compound ājīgarta -

Adverb -ājīgartam -ājīgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria