Declension table of ājihmita

Deva

MasculineSingularDualPlural
Nominativeājihmitaḥ ājihmitau ājihmitāḥ
Vocativeājihmita ājihmitau ājihmitāḥ
Accusativeājihmitam ājihmitau ājihmitān
Instrumentalājihmitena ājihmitābhyām ājihmitaiḥ
Dativeājihmitāya ājihmitābhyām ājihmitebhyaḥ
Ablativeājihmitāt ājihmitābhyām ājihmitebhyaḥ
Genitiveājihmitasya ājihmitayoḥ ājihmitānām
Locativeājihmite ājihmitayoḥ ājihmiteṣu

Compound ājihmita -

Adverb -ājihmitam -ājihmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria