Declension table of ?ājigīṣu

Deva

NeuterSingularDualPlural
Nominativeājigīṣu ājigīṣuṇī ājigīṣūṇi
Vocativeājigīṣu ājigīṣuṇī ājigīṣūṇi
Accusativeājigīṣu ājigīṣuṇī ājigīṣūṇi
Instrumentalājigīṣuṇā ājigīṣubhyām ājigīṣubhiḥ
Dativeājigīṣuṇe ājigīṣubhyām ājigīṣubhyaḥ
Ablativeājigīṣuṇaḥ ājigīṣubhyām ājigīṣubhyaḥ
Genitiveājigīṣuṇaḥ ājigīṣuṇoḥ ājigīṣūṇām
Locativeājigīṣuṇi ājigīṣuṇoḥ ājigīṣuṣu

Compound ājigīṣu -

Adverb -ājigīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria