Declension table of ?ājigīṣu

Deva

MasculineSingularDualPlural
Nominativeājigīṣuḥ ājigīṣū ājigīṣavaḥ
Vocativeājigīṣo ājigīṣū ājigīṣavaḥ
Accusativeājigīṣum ājigīṣū ājigīṣūn
Instrumentalājigīṣuṇā ājigīṣubhyām ājigīṣubhiḥ
Dativeājigīṣave ājigīṣubhyām ājigīṣubhyaḥ
Ablativeājigīṣoḥ ājigīṣubhyām ājigīṣubhyaḥ
Genitiveājigīṣoḥ ājigīṣvoḥ ājigīṣūṇām
Locativeājigīṣau ājigīṣvoḥ ājigīṣuṣu

Compound ājigīṣu -

Adverb -ājigīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria