Declension table of ?ājighṛkṣu_ā

Deva

FeminineSingularDualPlural
Nominativeājighṛkṣu_ā ājighṛkṣu_e ājighṛkṣu_āḥ
Vocativeājighṛkṣu_e ājighṛkṣu_e ājighṛkṣu_āḥ
Accusativeājighṛkṣu_ām ājighṛkṣu_e ājighṛkṣu_āḥ
Instrumentalājighṛkṣu_ayā ājighṛkṣu_ābhyām ājighṛkṣu_ābhiḥ
Dativeājighṛkṣu_āyai ājighṛkṣu_ābhyām ājighṛkṣu_ābhyaḥ
Ablativeājighṛkṣu_āyāḥ ājighṛkṣu_ābhyām ājighṛkṣu_ābhyaḥ
Genitiveājighṛkṣu_āyāḥ ājighṛkṣu_ayoḥ ājighṛkṣu_ānām
Locativeājighṛkṣu_āyām ājighṛkṣu_ayoḥ ājighṛkṣu_āsu

Adverb -ājighṛkṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria