Declension table of ?ājighṛkṣu

Deva

NeuterSingularDualPlural
Nominativeājighṛkṣu ājighṛkṣuṇī ājighṛkṣūṇi
Vocativeājighṛkṣu ājighṛkṣuṇī ājighṛkṣūṇi
Accusativeājighṛkṣu ājighṛkṣuṇī ājighṛkṣūṇi
Instrumentalājighṛkṣuṇā ājighṛkṣubhyām ājighṛkṣubhiḥ
Dativeājighṛkṣuṇe ājighṛkṣubhyām ājighṛkṣubhyaḥ
Ablativeājighṛkṣuṇaḥ ājighṛkṣubhyām ājighṛkṣubhyaḥ
Genitiveājighṛkṣuṇaḥ ājighṛkṣuṇoḥ ājighṛkṣūṇām
Locativeājighṛkṣuṇi ājighṛkṣuṇoḥ ājighṛkṣuṣu

Compound ājighṛkṣu -

Adverb -ājighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria