Declension table of ?ājigamiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeājigamiṣu_ā ājigamiṣu_e ājigamiṣu_āḥ
Vocativeājigamiṣu_e ājigamiṣu_e ājigamiṣu_āḥ
Accusativeājigamiṣu_ām ājigamiṣu_e ājigamiṣu_āḥ
Instrumentalājigamiṣu_ayā ājigamiṣu_ābhyām ājigamiṣu_ābhiḥ
Dativeājigamiṣu_āyai ājigamiṣu_ābhyām ājigamiṣu_ābhyaḥ
Ablativeājigamiṣu_āyāḥ ājigamiṣu_ābhyām ājigamiṣu_ābhyaḥ
Genitiveājigamiṣu_āyāḥ ājigamiṣu_ayoḥ ājigamiṣu_ānām
Locativeājigamiṣu_āyām ājigamiṣu_ayoḥ ājigamiṣu_āsu

Adverb -ājigamiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria