Declension table of ?ājigamiṣu

Deva

NeuterSingularDualPlural
Nominativeājigamiṣu ājigamiṣuṇī ājigamiṣūṇi
Vocativeājigamiṣu ājigamiṣuṇī ājigamiṣūṇi
Accusativeājigamiṣu ājigamiṣuṇī ājigamiṣūṇi
Instrumentalājigamiṣuṇā ājigamiṣubhyām ājigamiṣubhiḥ
Dativeājigamiṣuṇe ājigamiṣubhyām ājigamiṣubhyaḥ
Ablativeājigamiṣuṇaḥ ājigamiṣubhyām ājigamiṣubhyaḥ
Genitiveājigamiṣuṇaḥ ājigamiṣuṇoḥ ājigamiṣūṇām
Locativeājigamiṣuṇi ājigamiṣuṇoḥ ājigamiṣuṣu

Compound ājigamiṣu -

Adverb -ājigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria