Declension table of ?ājayana

Deva

NeuterSingularDualPlural
Nominativeājayanam ājayane ājayanāni
Vocativeājayana ājayane ājayanāni
Accusativeājayanam ājayane ājayanāni
Instrumentalājayanena ājayanābhyām ājayanaiḥ
Dativeājayanāya ājayanābhyām ājayanebhyaḥ
Ablativeājayanāt ājayanābhyām ājayanebhyaḥ
Genitiveājayanasya ājayanayoḥ ājayanānām
Locativeājayane ājayanayoḥ ājayaneṣu

Compound ājayana -

Adverb -ājayanam -ājayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria