Declension table of ?ājavasteya

Deva

MasculineSingularDualPlural
Nominativeājavasteyaḥ ājavasteyau ājavasteyāḥ
Vocativeājavasteya ājavasteyau ājavasteyāḥ
Accusativeājavasteyam ājavasteyau ājavasteyān
Instrumentalājavasteyena ājavasteyābhyām ājavasteyaiḥ ājavasteyebhiḥ
Dativeājavasteyāya ājavasteyābhyām ājavasteyebhyaḥ
Ablativeājavasteyāt ājavasteyābhyām ājavasteyebhyaḥ
Genitiveājavasteyasya ājavasteyayoḥ ājavasteyānām
Locativeājavasteye ājavasteyayoḥ ājavasteyeṣu

Compound ājavasteya -

Adverb -ājavasteyam -ājavasteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria