Declension table of ?ājavana

Deva

NeuterSingularDualPlural
Nominativeājavanam ājavane ājavanāni
Vocativeājavana ājavane ājavanāni
Accusativeājavanam ājavane ājavanāni
Instrumentalājavanena ājavanābhyām ājavanaiḥ
Dativeājavanāya ājavanābhyām ājavanebhyaḥ
Ablativeājavanāt ājavanābhyām ājavanebhyaḥ
Genitiveājavanasya ājavanayoḥ ājavanānām
Locativeājavane ājavanayoḥ ājavaneṣu

Compound ājavana -

Adverb -ājavanam -ājavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria