Declension table of ?ājavāhakā

Deva

FeminineSingularDualPlural
Nominativeājavāhakā ājavāhake ājavāhakāḥ
Vocativeājavāhake ājavāhake ājavāhakāḥ
Accusativeājavāhakām ājavāhake ājavāhakāḥ
Instrumentalājavāhakayā ājavāhakābhyām ājavāhakābhiḥ
Dativeājavāhakāyai ājavāhakābhyām ājavāhakābhyaḥ
Ablativeājavāhakāyāḥ ājavāhakābhyām ājavāhakābhyaḥ
Genitiveājavāhakāyāḥ ājavāhakayoḥ ājavāhakānām
Locativeājavāhakāyām ājavāhakayoḥ ājavāhakāsu

Adverb -ājavāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria