Declension table of ājavāhakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājavāhakā | ājavāhake | ājavāhakāḥ |
Vocative | ājavāhake | ājavāhake | ājavāhakāḥ |
Accusative | ājavāhakām | ājavāhake | ājavāhakāḥ |
Instrumental | ājavāhakayā | ājavāhakābhyām | ājavāhakābhiḥ |
Dative | ājavāhakāyai | ājavāhakābhyām | ājavāhakābhyaḥ |
Ablative | ājavāhakāyāḥ | ājavāhakābhyām | ājavāhakābhyaḥ |
Genitive | ājavāhakāyāḥ | ājavāhakayoḥ | ājavāhakānām |
Locative | ājavāhakāyām | ājavāhakayoḥ | ājavāhakāsu |