Declension table of ?ājavāhaka

Deva

MasculineSingularDualPlural
Nominativeājavāhakaḥ ājavāhakau ājavāhakāḥ
Vocativeājavāhaka ājavāhakau ājavāhakāḥ
Accusativeājavāhakam ājavāhakau ājavāhakān
Instrumentalājavāhakena ājavāhakābhyām ājavāhakaiḥ ājavāhakebhiḥ
Dativeājavāhakāya ājavāhakābhyām ājavāhakebhyaḥ
Ablativeājavāhakāt ājavāhakābhyām ājavāhakebhyaḥ
Genitiveājavāhakasya ājavāhakayoḥ ājavāhakānām
Locativeājavāhake ājavāhakayoḥ ājavāhakeṣu

Compound ājavāhaka -

Adverb -ājavāhakam -ājavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria