Declension table of ?ājavāha

Deva

NeuterSingularDualPlural
Nominativeājavāham ājavāhe ājavāhāni
Vocativeājavāha ājavāhe ājavāhāni
Accusativeājavāham ājavāhe ājavāhāni
Instrumentalājavāhena ājavāhābhyām ājavāhaiḥ
Dativeājavāhāya ājavāhābhyām ājavāhebhyaḥ
Ablativeājavāhāt ājavāhābhyām ājavāhebhyaḥ
Genitiveājavāhasya ājavāhayoḥ ājavāhānām
Locativeājavāhe ājavāhayoḥ ājavāheṣu

Compound ājavāha -

Adverb -ājavāham -ājavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria