Declension table of ājavāha

Deva

MasculineSingularDualPlural
Nominativeājavāhaḥ ājavāhau ājavāhāḥ
Vocativeājavāha ājavāhau ājavāhāḥ
Accusativeājavāham ājavāhau ājavāhān
Instrumentalājavāhena ājavāhābhyām ājavāhaiḥ
Dativeājavāhāya ājavāhābhyām ājavāhebhyaḥ
Ablativeājavāhāt ājavāhābhyām ājavāhebhyaḥ
Genitiveājavāhasya ājavāhayoḥ ājavāhānām
Locativeājavāhe ājavāhayoḥ ājavāheṣu

Compound ājavāha -

Adverb -ājavāham -ājavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria