Declension table of ājanana

Deva

NeuterSingularDualPlural
Nominativeājananam ājanane ājananāni
Vocativeājanana ājanane ājananāni
Accusativeājananam ājanane ājananāni
Instrumentalājananena ājananābhyām ājananaiḥ
Dativeājananāya ājananābhyām ājananebhyaḥ
Ablativeājananāt ājananābhyām ājananebhyaḥ
Genitiveājananasya ājananayoḥ ājananānām
Locativeājanane ājananayoḥ ājananeṣu

Compound ājanana -

Adverb -ājananam -ājananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria