Declension table of ājamīḍha

Deva

MasculineSingularDualPlural
Nominativeājamīḍhaḥ ājamīḍhau ājamīḍhāḥ
Vocativeājamīḍha ājamīḍhau ājamīḍhāḥ
Accusativeājamīḍham ājamīḍhau ājamīḍhān
Instrumentalājamīḍhena ājamīḍhābhyām ājamīḍhaiḥ
Dativeājamīḍhāya ājamīḍhābhyām ājamīḍhebhyaḥ
Ablativeājamīḍhāt ājamīḍhābhyām ājamīḍhebhyaḥ
Genitiveājamīḍhasya ājamīḍhayoḥ ājamīḍhānām
Locativeājamīḍhe ājamīḍhayoḥ ājamīḍheṣu

Compound ājamīḍha -

Adverb -ājamīḍham -ājamīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria