Declension table of ?ājamīḍha

Deva

MasculineSingularDualPlural
Nominativeājamīḍhaḥ ājamīḍhau ājamīḍhāḥ
Vocativeājamīḍha ājamīḍhau ājamīḍhāḥ
Accusativeājamīḍham ājamīḍhau ājamīḍhān
Instrumentalājamīḍhena ājamīḍhābhyām ājamīḍhaiḥ ājamīḍhebhiḥ
Dativeājamīḍhāya ājamīḍhābhyām ājamīḍhebhyaḥ
Ablativeājamīḍhāt ājamīḍhābhyām ājamīḍhebhyaḥ
Genitiveājamīḍhasya ājamīḍhayoḥ ājamīḍhānām
Locativeājamīḍhe ājamīḍhayoḥ ājamīḍheṣu

Compound ājamīḍha -

Adverb -ājamīḍham -ājamīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria