Declension table of ājakrandakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājakrandakā | ājakrandake | ājakrandakāḥ |
Vocative | ājakrandake | ājakrandake | ājakrandakāḥ |
Accusative | ājakrandakām | ājakrandake | ājakrandakāḥ |
Instrumental | ājakrandakayā | ājakrandakābhyām | ājakrandakābhiḥ |
Dative | ājakrandakāyai | ājakrandakābhyām | ājakrandakābhyaḥ |
Ablative | ājakrandakāyāḥ | ājakrandakābhyām | ājakrandakābhyaḥ |
Genitive | ājakrandakāyāḥ | ājakrandakayoḥ | ājakrandakānām |
Locative | ājakrandakāyām | ājakrandakayoḥ | ājakrandakāsu |