Declension table of ?ājagava

Deva

NeuterSingularDualPlural
Nominativeājagavam ājagave ājagavāni
Vocativeājagava ājagave ājagavāni
Accusativeājagavam ājagave ājagavāni
Instrumentalājagavena ājagavābhyām ājagavaiḥ
Dativeājagavāya ājagavābhyām ājagavebhyaḥ
Ablativeājagavāt ājagavābhyām ājagavebhyaḥ
Genitiveājagavasya ājagavayoḥ ājagavānām
Locativeājagave ājagavayoḥ ājagaveṣu

Compound ājagava -

Adverb -ājagavam -ājagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria