Declension table of ājagāva

Deva

MasculineSingularDualPlural
Nominativeājagāvaḥ ājagāvau ājagāvāḥ
Vocativeājagāva ājagāvau ājagāvāḥ
Accusativeājagāvam ājagāvau ājagāvān
Instrumentalājagāvena ājagāvābhyām ājagāvaiḥ
Dativeājagāvāya ājagāvābhyām ājagāvebhyaḥ
Ablativeājagāvāt ājagāvābhyām ājagāvebhyaḥ
Genitiveājagāvasya ājagāvayoḥ ājagāvānām
Locativeājagāve ājagāvayoḥ ājagāveṣu

Compound ājagāva -

Adverb -ājagāvam -ājagāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria