Declension table of ājabandhavi

Deva

MasculineSingularDualPlural
Nominativeājabandhaviḥ ājabandhavī ājabandhavayaḥ
Vocativeājabandhave ājabandhavī ājabandhavayaḥ
Accusativeājabandhavim ājabandhavī ājabandhavīn
Instrumentalājabandhavinā ājabandhavibhyām ājabandhavibhiḥ
Dativeājabandhavaye ājabandhavibhyām ājabandhavibhyaḥ
Ablativeājabandhaveḥ ājabandhavibhyām ājabandhavibhyaḥ
Genitiveājabandhaveḥ ājabandhavyoḥ ājabandhavīnām
Locativeājabandhavau ājabandhavyoḥ ājabandhaviṣu

Compound ājabandhavi -

Adverb -ājabandhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria