Declension table of ājātaśātravī

Deva

FeminineSingularDualPlural
Nominativeājātaśātravī ājātaśātravyau ājātaśātravyaḥ
Vocativeājātaśātravi ājātaśātravyau ājātaśātravyaḥ
Accusativeājātaśātravīm ājātaśātravyau ājātaśātravīḥ
Instrumentalājātaśātravyā ājātaśātravībhyām ājātaśātravībhiḥ
Dativeājātaśātravyai ājātaśātravībhyām ājātaśātravībhyaḥ
Ablativeājātaśātravyāḥ ājātaśātravībhyām ājātaśātravībhyaḥ
Genitiveājātaśātravyāḥ ājātaśātravyoḥ ājātaśātravīṇām
Locativeājātaśātravyām ājātaśātravyoḥ ājātaśātravīṣu

Compound ājātaśātravi - ājātaśātravī -

Adverb -ājātaśātravi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria