Declension table of ?ājātaśātrava

Deva

NeuterSingularDualPlural
Nominativeājātaśātravam ājātaśātrave ājātaśātravāṇi
Vocativeājātaśātrava ājātaśātrave ājātaśātravāṇi
Accusativeājātaśātravam ājātaśātrave ājātaśātravāṇi
Instrumentalājātaśātraveṇa ājātaśātravābhyām ājātaśātravaiḥ
Dativeājātaśātravāya ājātaśātravābhyām ājātaśātravebhyaḥ
Ablativeājātaśātravāt ājātaśātravābhyām ājātaśātravebhyaḥ
Genitiveājātaśātravasya ājātaśātravayoḥ ājātaśātravāṇām
Locativeājātaśātrave ājātaśātravayoḥ ājātaśātraveṣu

Compound ājātaśātrava -

Adverb -ājātaśātravam -ājātaśātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria