Declension table of ?ājāta

Deva

MasculineSingularDualPlural
Nominativeājātaḥ ājātau ājātāḥ
Vocativeājāta ājātau ājātāḥ
Accusativeājātam ājātau ājātān
Instrumentalājātena ājātābhyām ājātaiḥ ājātebhiḥ
Dativeājātāya ājātābhyām ājātebhyaḥ
Ablativeājātāt ājātābhyām ājātebhyaḥ
Genitiveājātasya ājātayoḥ ājātānām
Locativeājāte ājātayoḥ ājāteṣu

Compound ājāta -

Adverb -ājātam -ājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria