Declension table of ājāta

Deva

MasculineSingularDualPlural
Nominativeājātaḥ ājātau ājātāḥ
Vocativeājāta ājātau ājātāḥ
Accusativeājātam ājātau ājātān
Instrumentalājātena ājātābhyām ājātaiḥ
Dativeājātāya ājātābhyām ājātebhyaḥ
Ablativeājātāt ājātābhyām ājātebhyaḥ
Genitiveājātasya ājātayoḥ ājātānām
Locativeājāte ājātayoḥ ājāteṣu

Compound ājāta -

Adverb -ājātam -ājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria