Declension table of ājānusama

Deva

MasculineSingularDualPlural
Nominativeājānusamaḥ ājānusamau ājānusamāḥ
Vocativeājānusama ājānusamau ājānusamāḥ
Accusativeājānusamam ājānusamau ājānusamān
Instrumentalājānusamena ājānusamābhyām ājānusamaiḥ
Dativeājānusamāya ājānusamābhyām ājānusamebhyaḥ
Ablativeājānusamāt ājānusamābhyām ājānusamebhyaḥ
Genitiveājānusamasya ājānusamayoḥ ājānusamānām
Locativeājānusame ājānusamayoḥ ājānusameṣu

Compound ājānusama -

Adverb -ājānusamam -ājānusamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria