Declension table of ?ājānubāhu_ā

Deva

FeminineSingularDualPlural
Nominativeājānubāhu_ā ājānubāhu_e ājānubāhu_āḥ
Vocativeājānubāhu_e ājānubāhu_e ājānubāhu_āḥ
Accusativeājānubāhu_ām ājānubāhu_e ājānubāhu_āḥ
Instrumentalājānubāhu_ayā ājānubāhu_ābhyām ājānubāhu_ābhiḥ
Dativeājānubāhu_āyai ājānubāhu_ābhyām ājānubāhu_ābhyaḥ
Ablativeājānubāhu_āyāḥ ājānubāhu_ābhyām ājānubāhu_ābhyaḥ
Genitiveājānubāhu_āyāḥ ājānubāhu_ayoḥ ājānubāhu_ānām
Locativeājānubāhu_āyām ājānubāhu_ayoḥ ājānubāhu_āsu

Adverb -ājānubāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria