Declension table of ?ājānadeva

Deva

MasculineSingularDualPlural
Nominativeājānadevaḥ ājānadevau ājānadevāḥ
Vocativeājānadeva ājānadevau ājānadevāḥ
Accusativeājānadevam ājānadevau ājānadevān
Instrumentalājānadevena ājānadevābhyām ājānadevaiḥ ājānadevebhiḥ
Dativeājānadevāya ājānadevābhyām ājānadevebhyaḥ
Ablativeājānadevāt ājānadevābhyām ājānadevebhyaḥ
Genitiveājānadevasya ājānadevayoḥ ājānadevānām
Locativeājānadeve ājānadevayoḥ ājānadeveṣu

Compound ājānadeva -

Adverb -ājānadevam -ājānadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria