Declension table of āhvayitavya

Deva

MasculineSingularDualPlural
Nominativeāhvayitavyaḥ āhvayitavyau āhvayitavyāḥ
Vocativeāhvayitavya āhvayitavyau āhvayitavyāḥ
Accusativeāhvayitavyam āhvayitavyau āhvayitavyān
Instrumentalāhvayitavyena āhvayitavyābhyām āhvayitavyaiḥ
Dativeāhvayitavyāya āhvayitavyābhyām āhvayitavyebhyaḥ
Ablativeāhvayitavyāt āhvayitavyābhyām āhvayitavyebhyaḥ
Genitiveāhvayitavyasya āhvayitavyayoḥ āhvayitavyānām
Locativeāhvayitavye āhvayitavyayoḥ āhvayitavyeṣu

Compound āhvayitavya -

Adverb -āhvayitavyam -āhvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria