Declension table of āhvara

Deva

NeuterSingularDualPlural
Nominativeāhvaram āhvare āhvarāṇi
Vocativeāhvara āhvare āhvarāṇi
Accusativeāhvaram āhvare āhvarāṇi
Instrumentalāhvareṇa āhvarābhyām āhvaraiḥ
Dativeāhvarāya āhvarābhyām āhvarebhyaḥ
Ablativeāhvarāt āhvarābhyām āhvarebhyaḥ
Genitiveāhvarasya āhvarayoḥ āhvarāṇām
Locativeāhvare āhvarayoḥ āhvareṣu

Compound āhvara -

Adverb -āhvaram -āhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria